खेडक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खेडकः
खेडकौ
खेडकाः
સંબોધન
खेडक
खेडकौ
खेडकाः
દ્વિતીયા
खेडकम्
खेडकौ
खेडकान्
તૃતીયા
खेडकेन
खेडकाभ्याम्
खेडकैः
ચતુર્થી
खेडकाय
खेडकाभ्याम्
खेडकेभ्यः
પંચમી
खेडकात् / खेडकाद्
खेडकाभ्याम्
खेडकेभ्यः
ષષ્ઠી
खेडकस्य
खेडकयोः
खेडकानाम्
સપ્તમી
खेडके
खेडकयोः
खेडकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खेडकः
खेडकौ
खेडकाः
સંબોધન
खेडक
खेडकौ
खेडकाः
દ્વિતીયા
खेडकम्
खेडकौ
खेडकान्
તૃતીયા
खेडकेन
खेडकाभ्याम्
खेडकैः
ચતુર્થી
खेडकाय
खेडकाभ्याम्
खेडकेभ्यः
પંચમી
खेडकात् / खेडकाद्
खेडकाभ्याम्
खेडकेभ्यः
ષષ્ઠી
खेडकस्य
खेडकयोः
खेडकानाम्
સપ્તમી
खेडके
खेडकयोः
खेडकेषु


અન્ય