खूर्दितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
ദ്വിതീയാ
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
തൃതീയാ
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
ചതുർഥീ
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
പഞ്ചമീ
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ഷഷ്ഠീ
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
സപ്തമീ
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
ദ്വിതീയാ
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
തൃതീയാ
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
ചതുർഥീ
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
പഞ്ചമീ
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ഷഷ്ഠീ
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
സപ്തമീ
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु


മറ്റുള്ളവ