खुर्दायक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
खुर्दायकः
खुर्दायकौ
खुर्दायकाः
സംബോധന
खुर्दायक
खुर्दायकौ
खुर्दायकाः
ദ്വിതീയാ
खुर्दायकम्
खुर्दायकौ
खुर्दायकान्
തൃതീയാ
खुर्दायकेन
खुर्दायकाभ्याम्
खुर्दायकैः
ചതുർഥീ
खुर्दायकाय
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
പഞ്ചമീ
खुर्दायकात् / खुर्दायकाद्
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
ഷഷ്ഠീ
खुर्दायकस्य
खुर्दायकयोः
खुर्दायकानाम्
സപ്തമീ
खुर्दायके
खुर्दायकयोः
खुर्दायकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
खुर्दायकः
खुर्दायकौ
खुर्दायकाः
സംബോധന
खुर्दायक
खुर्दायकौ
खुर्दायकाः
ദ്വിതീയാ
खुर्दायकम्
खुर्दायकौ
खुर्दायकान्
തൃതീയാ
खुर्दायकेन
खुर्दायकाभ्याम्
खुर्दायकैः
ചതുർഥീ
खुर्दायकाय
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
പഞ്ചമീ
खुर्दायकात् / खुर्दायकाद्
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
ഷഷ്ഠീ
खुर्दायकस्य
खुर्दायकयोः
खुर्दायकानाम्
സപ്തമീ
खुर्दायके
खुर्दायकयोः
खुर्दायकेषु


മറ്റുള്ളവ