खुर्दायक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खुर्दायकः
खुर्दायकौ
खुर्दायकाः
સંબોધન
खुर्दायक
खुर्दायकौ
खुर्दायकाः
દ્વિતીયા
खुर्दायकम्
खुर्दायकौ
खुर्दायकान्
તૃતીયા
खुर्दायकेन
खुर्दायकाभ्याम्
खुर्दायकैः
ચતુર્થી
खुर्दायकाय
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
પંચમી
खुर्दायकात् / खुर्दायकाद्
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
ષષ્ઠી
खुर्दायकस्य
खुर्दायकयोः
खुर्दायकानाम्
સપ્તમી
खुर्दायके
खुर्दायकयोः
खुर्दायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खुर्दायकः
खुर्दायकौ
खुर्दायकाः
સંબોધન
खुर्दायक
खुर्दायकौ
खुर्दायकाः
દ્વિતીયા
खुर्दायकम्
खुर्दायकौ
खुर्दायकान्
તૃતીયા
खुर्दायकेन
खुर्दायकाभ्याम्
खुर्दायकैः
ચતુર્થી
खुर्दायकाय
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
પંચમી
खुर्दायकात् / खुर्दायकाद्
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
ષષ્ઠી
खुर्दायकस्य
खुर्दायकयोः
खुर्दायकानाम्
સપ્તમી
खुर्दायके
खुर्दायकयोः
खुर्दायकेषु


અન્ય