खुर्दनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खुर्दनीयः
खुर्दनीयौ
खुर्दनीयाः
સંબોધન
खुर्दनीय
खुर्दनीयौ
खुर्दनीयाः
દ્વિતીયા
खुर्दनीयम्
खुर्दनीयौ
खुर्दनीयान्
તૃતીયા
खुर्दनीयेन
खुर्दनीयाभ्याम्
खुर्दनीयैः
ચતુર્થી
खुर्दनीयाय
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
પંચમી
खुर्दनीयात् / खुर्दनीयाद्
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
ષષ્ઠી
खुर्दनीयस्य
खुर्दनीययोः
खुर्दनीयानाम्
સપ્તમી
खुर्दनीये
खुर्दनीययोः
खुर्दनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खुर्दनीयः
खुर्दनीयौ
खुर्दनीयाः
સંબોધન
खुर्दनीय
खुर्दनीयौ
खुर्दनीयाः
દ્વિતીયા
खुर्दनीयम्
खुर्दनीयौ
खुर्दनीयान्
તૃતીયા
खुर्दनीयेन
खुर्दनीयाभ्याम्
खुर्दनीयैः
ચતુર્થી
खुर्दनीयाय
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
પંચમી
खुर्दनीयात् / खुर्दनीयाद्
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
ષષ્ઠી
खुर्दनीयस्य
खुर्दनीययोः
खुर्दनीयानाम्
સપ્તમી
खुर्दनीये
खुर्दनीययोः
खुर्दनीयेषु


અન્ય