खुर्दक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खुर्दकः
खुर्दकौ
खुर्दकाः
સંબોધન
खुर्दक
खुर्दकौ
खुर्दकाः
દ્વિતીયા
खुर्दकम्
खुर्दकौ
खुर्दकान्
તૃતીયા
खुर्दकेन
खुर्दकाभ्याम्
खुर्दकैः
ચતુર્થી
खुर्दकाय
खुर्दकाभ्याम्
खुर्दकेभ्यः
પંચમી
खुर्दकात् / खुर्दकाद्
खुर्दकाभ्याम्
खुर्दकेभ्यः
ષષ્ઠી
खुर्दकस्य
खुर्दकयोः
खुर्दकानाम्
સપ્તમી
खुर्दके
खुर्दकयोः
खुर्दकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खुर्दकः
खुर्दकौ
खुर्दकाः
સંબોધન
खुर्दक
खुर्दकौ
खुर्दकाः
દ્વિતીયા
खुर्दकम्
खुर्दकौ
खुर्दकान्
તૃતીયા
खुर्दकेन
खुर्दकाभ्याम्
खुर्दकैः
ચતુર્થી
खुर्दकाय
खुर्दकाभ्याम्
खुर्दकेभ्यः
પંચમી
खुर्दकात् / खुर्दकाद्
खुर्दकाभ्याम्
खुर्दकेभ्यः
ષષ્ઠી
खुर्दकस्य
खुर्दकयोः
खुर्दकानाम्
સપ્તમી
खुर्दके
खुर्दकयोः
खुर्दकेषु


અન્ય