खिन्न શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खिन्नः
खिन्नौ
खिन्नाः
સંબોધન
खिन्न
खिन्नौ
खिन्नाः
દ્વિતીયા
खिन्नम्
खिन्नौ
खिन्नान्
તૃતીયા
खिन्नेन
खिन्नाभ्याम्
खिन्नैः
ચતુર્થી
खिन्नाय
खिन्नाभ्याम्
खिन्नेभ्यः
પંચમી
खिन्नात् / खिन्नाद्
खिन्नाभ्याम्
खिन्नेभ्यः
ષષ્ઠી
खिन्नस्य
खिन्नयोः
खिन्नानाम्
સપ્તમી
खिन्ने
खिन्नयोः
खिन्नेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खिन्नः
खिन्नौ
खिन्नाः
સંબોધન
खिन्न
खिन्नौ
खिन्नाः
દ્વિતીયા
खिन्नम्
खिन्नौ
खिन्नान्
તૃતીયા
खिन्नेन
खिन्नाभ्याम्
खिन्नैः
ચતુર્થી
खिन्नाय
खिन्नाभ्याम्
खिन्नेभ्यः
પંચમી
खिन्नात् / खिन्नाद्
खिन्नाभ्याम्
खिन्नेभ्यः
ષષ્ઠી
खिन्नस्य
खिन्नयोः
खिन्नानाम्
સપ્તમી
खिन्ने
खिन्नयोः
खिन्नेषु


અન્ય