खार्जूरकर्ण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खार्जूरकर्णः
खार्जूरकर्णौ
खार्जूरकर्णाः
સંબોધન
खार्जूरकर्ण
खार्जूरकर्णौ
खार्जूरकर्णाः
દ્વિતીયા
खार्जूरकर्णम्
खार्जूरकर्णौ
खार्जूरकर्णान्
તૃતીયા
खार्जूरकर्णेन
खार्जूरकर्णाभ्याम्
खार्जूरकर्णैः
ચતુર્થી
खार्जूरकर्णाय
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
પંચમી
खार्जूरकर्णात् / खार्जूरकर्णाद्
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
ષષ્ઠી
खार्जूरकर्णस्य
खार्जूरकर्णयोः
खार्जूरकर्णानाम्
સપ્તમી
खार्जूरकर्णे
खार्जूरकर्णयोः
खार्जूरकर्णेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खार्जूरकर्णः
खार्जूरकर्णौ
खार्जूरकर्णाः
સંબોધન
खार्जूरकर्ण
खार्जूरकर्णौ
खार्जूरकर्णाः
દ્વિતીયા
खार्जूरकर्णम्
खार्जूरकर्णौ
खार्जूरकर्णान्
તૃતીયા
खार्जूरकर्णेन
खार्जूरकर्णाभ्याम्
खार्जूरकर्णैः
ચતુર્થી
खार्जूरकर्णाय
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
પંચમી
खार्जूरकर्णात् / खार्जूरकर्णाद्
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
ષષ્ઠી
खार्जूरकर्णस्य
खार्जूरकर्णयोः
खार्जूरकर्णानाम्
સપ્તમી
खार्जूरकर्णे
खार्जूरकर्णयोः
खार्जूरकर्णेषु