खानक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खानकः
खानकौ
खानकाः
સંબોધન
खानक
खानकौ
खानकाः
દ્વિતીયા
खानकम्
खानकौ
खानकान्
તૃતીયા
खानकेन
खानकाभ्याम्
खानकैः
ચતુર્થી
खानकाय
खानकाभ्याम्
खानकेभ्यः
પંચમી
खानकात् / खानकाद्
खानकाभ्याम्
खानकेभ्यः
ષષ્ઠી
खानकस्य
खानकयोः
खानकानाम्
સપ્તમી
खानके
खानकयोः
खानकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खानकः
खानकौ
खानकाः
સંબોધન
खानक
खानकौ
खानकाः
દ્વિતીયા
खानकम्
खानकौ
खानकान्
તૃતીયા
खानकेन
खानकाभ्याम्
खानकैः
ચતુર્થી
खानकाय
खानकाभ्याम्
खानकेभ्यः
પંચમી
खानकात् / खानकाद्
खानकाभ्याम्
खानकेभ्यः
ષષ્ઠી
खानकस्य
खानकयोः
खानकानाम्
સપ્તમી
खानके
खानकयोः
खानकेषु


અન્ય