खादन्ती ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
खादन्ती
खादन्त्यौ
खादन्त्यः
സംബോധന
खादन्ति
खादन्त्यौ
खादन्त्यः
ദ്വിതീയാ
खादन्तीम्
खादन्त्यौ
खादन्तीः
തൃതീയാ
खादन्त्या
खादन्तीभ्याम्
खादन्तीभिः
ചതുർഥീ
खादन्त्यै
खादन्तीभ्याम्
खादन्तीभ्यः
പഞ്ചമീ
खादन्त्याः
खादन्तीभ्याम्
खादन्तीभ्यः
ഷഷ്ഠീ
खादन्त्याः
खादन्त्योः
खादन्तीनाम्
സപ്തമീ
खादन्त्याम्
खादन्त्योः
खादन्तीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
खादन्ती
खादन्त्यौ
खादन्त्यः
സംബോധന
खादन्ति
खादन्त्यौ
खादन्त्यः
ദ്വിതീയാ
खादन्तीम्
खादन्त्यौ
खादन्तीः
തൃതീയാ
खादन्त्या
खादन्तीभ्याम्
खादन्तीभिः
ചതുർഥീ
खादन्त्यै
खादन्तीभ्याम्
खादन्तीभ्यः
പഞ്ചമീ
खादन्त्याः
खादन्तीभ्याम्
खादन्तीभ्यः
ഷഷ്ഠീ
खादन्त्याः
खादन्त्योः
खादन्तीनाम्
സപ്തമീ
खादन्त्याम्
खादन्त्योः
खादन्तीषु