खाञ्जाल શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खाञ्जालः
खाञ्जालौ
खाञ्जालाः
સંબોધન
खाञ्जाल
खाञ्जालौ
खाञ्जालाः
દ્વિતીયા
खाञ्जालम्
खाञ्जालौ
खाञ्जालान्
તૃતીયા
खाञ्जालेन
खाञ्जालाभ्याम्
खाञ्जालैः
ચતુર્થી
खाञ्जालाय
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
પંચમી
खाञ्जालात् / खाञ्जालाद्
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
ષષ્ઠી
खाञ्जालस्य
खाञ्जालयोः
खाञ्जालानाम्
સપ્તમી
खाञ्जाले
खाञ्जालयोः
खाञ्जालेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खाञ्जालः
खाञ्जालौ
खाञ्जालाः
સંબોધન
खाञ्जाल
खाञ्जालौ
खाञ्जालाः
દ્વિતીયા
खाञ्जालम्
खाञ्जालौ
खाञ्जालान्
તૃતીયા
खाञ्जालेन
खाञ्जालाभ्याम्
खाञ्जालैः
ચતુર્થી
खाञ्जालाय
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
પંચમી
खाञ्जालात् / खाञ्जालाद्
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
ષષ્ઠી
खाञ्जालस्य
खाञ्जालयोः
खाञ्जालानाम्
સપ્તમી
खाञ्जाले
खाञ्जालयोः
खाञ्जालेषु