खवितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
खवितव्यः
खवितव्यौ
खवितव्याः
സംബോധന
खवितव्य
खवितव्यौ
खवितव्याः
ദ്വിതീയാ
खवितव्यम्
खवितव्यौ
खवितव्यान्
തൃതീയാ
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
ചതുർഥീ
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
പഞ്ചമീ
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
ഷഷ്ഠീ
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
സപ്തമീ
खवितव्ये
खवितव्ययोः
खवितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
खवितव्यः
खवितव्यौ
खवितव्याः
സംബോധന
खवितव्य
खवितव्यौ
खवितव्याः
ദ്വിതീയാ
खवितव्यम्
खवितव्यौ
खवितव्यान्
തൃതീയാ
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
ചതുർഥീ
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
പഞ്ചമീ
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
ഷഷ്ഠീ
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
സപ്തമീ
खवितव्ये
खवितव्ययोः
खवितव्येषु


മറ്റുള്ളവ