खवितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खवितव्यः
खवितव्यौ
खवितव्याः
સંબોધન
खवितव्य
खवितव्यौ
खवितव्याः
દ્વિતીયા
खवितव्यम्
खवितव्यौ
खवितव्यान्
તૃતીયા
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
ચતુર્થી
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
પંચમી
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
ષષ્ઠી
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
સપ્તમી
खवितव्ये
खवितव्ययोः
खवितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खवितव्यः
खवितव्यौ
खवितव्याः
સંબોધન
खवितव्य
खवितव्यौ
खवितव्याः
દ્વિતીયા
खवितव्यम्
खवितव्यौ
खवितव्यान्
તૃતીયા
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
ચતુર્થી
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
પંચમી
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
ષષ્ઠી
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
સપ્તમી
खवितव्ये
खवितव्ययोः
खवितव्येषु


અન્ય