खर्दित्री શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खर्दित्री
खर्दित्र्यौ
खर्दित्र्यः
સંબોધન
खर्दित्रि
खर्दित्र्यौ
खर्दित्र्यः
દ્વિતીયા
खर्दित्रीम्
खर्दित्र्यौ
खर्दित्रीः
તૃતીયા
खर्दित्र्या
खर्दित्रीभ्याम्
खर्दित्रीभिः
ચતુર્થી
खर्दित्र्यै
खर्दित्रीभ्याम्
खर्दित्रीभ्यः
પંચમી
खर्दित्र्याः
खर्दित्रीभ्याम्
खर्दित्रीभ्यः
ષષ્ઠી
खर्दित्र्याः
खर्दित्र्योः
खर्दित्रीणाम्
સપ્તમી
खर्दित्र्याम्
खर्दित्र्योः
खर्दित्रीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खर्दित्री
खर्दित्र्यौ
खर्दित्र्यः
સંબોધન
खर्दित्रि
खर्दित्र्यौ
खर्दित्र्यः
દ્વિતીયા
खर्दित्रीम्
खर्दित्र्यौ
खर्दित्रीः
તૃતીયા
खर्दित्र्या
खर्दित्रीभ्याम्
खर्दित्रीभिः
ચતુર્થી
खर्दित्र्यै
खर्दित्रीभ्याम्
खर्दित्रीभ्यः
પંચમી
खर्दित्र्याः
खर्दित्रीभ्याम्
खर्दित्रीभ्यः
ષષ્ઠી
खर्दित्र्याः
खर्दित्र्योः
खर्दित्रीणाम्
સપ્તમી
खर्दित्र्याम्
खर्दित्र्योः
खर्दित्रीषु


અન્ય