खर्जक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खर्जकः
खर्जकौ
खर्जकाः
સંબોધન
खर्जक
खर्जकौ
खर्जकाः
દ્વિતીયા
खर्जकम्
खर्जकौ
खर्जकान्
તૃતીયા
खर्जकेन
खर्जकाभ्याम्
खर्जकैः
ચતુર્થી
खर्जकाय
खर्जकाभ्याम्
खर्जकेभ्यः
પંચમી
खर्जकात् / खर्जकाद्
खर्जकाभ्याम्
खर्जकेभ्यः
ષષ્ઠી
खर्जकस्य
खर्जकयोः
खर्जकानाम्
સપ્તમી
खर्जके
खर्जकयोः
खर्जकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खर्जकः
खर्जकौ
खर्जकाः
સંબોધન
खर्जक
खर्जकौ
खर्जकाः
દ્વિતીયા
खर्जकम्
खर्जकौ
खर्जकान्
તૃતીયા
खर्जकेन
खर्जकाभ्याम्
खर्जकैः
ચતુર્થી
खर्जकाय
खर्जकाभ्याम्
खर्जकेभ्यः
પંચમી
खर्जकात् / खर्जकाद्
खर्जकाभ्याम्
खर्जकेभ्यः
ષષ્ઠી
खर्जकस्य
खर्जकयोः
खर्जकानाम्
સપ્તમી
खर्जके
खर्जकयोः
खर्जकेषु


અન્ય