खर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खरः
खरौ
खराः
સંબોધન
खर
खरौ
खराः
દ્વિતીયા
खरम्
खरौ
खरान्
તૃતીયા
खरेण
खराभ्याम्
खरैः
ચતુર્થી
खराय
खराभ्याम्
खरेभ्यः
પંચમી
खरात् / खराद्
खराभ्याम्
खरेभ्यः
ષષ્ઠી
खरस्य
खरयोः
खराणाम्
સપ્તમી
खरे
खरयोः
खरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खरः
खरौ
खराः
સંબોધન
खर
खरौ
खराः
દ્વિતીયા
खरम्
खरौ
खरान्
તૃતીયા
खरेण
खराभ्याम्
खरैः
ચતુર્થી
खराय
खराभ्याम्
खरेभ्यः
પંચમી
खरात् / खराद्
खराभ्याम्
खरेभ्यः
ષષ્ઠી
खरस्य
खरयोः
खराणाम्
સપ્તમી
खरे
खरयोः
खरेषु