खननीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खननीयः
खननीयौ
खननीयाः
સંબોધન
खननीय
खननीयौ
खननीयाः
દ્વિતીયા
खननीयम्
खननीयौ
खननीयान्
તૃતીયા
खननीयेन
खननीयाभ्याम्
खननीयैः
ચતુર્થી
खननीयाय
खननीयाभ्याम्
खननीयेभ्यः
પંચમી
खननीयात् / खननीयाद्
खननीयाभ्याम्
खननीयेभ्यः
ષષ્ઠી
खननीयस्य
खननीययोः
खननीयानाम्
સપ્તમી
खननीये
खननीययोः
खननीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खननीयः
खननीयौ
खननीयाः
સંબોધન
खननीय
खननीयौ
खननीयाः
દ્વિતીયા
खननीयम्
खननीयौ
खननीयान्
તૃતીયા
खननीयेन
खननीयाभ्याम्
खननीयैः
ચતુર્થી
खननीयाय
खननीयाभ्याम्
खननीयेभ्यः
પંચમી
खननीयात् / खननीयाद्
खननीयाभ्याम्
खननीयेभ्यः
ષષ્ઠી
खननीयस्य
खननीययोः
खननीयानाम्
સપ્તમી
खननीये
खननीययोः
खननीयेषु


અન્ય