खदूरक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
खदूरकः
खदूरकौ
खदूरकाः
സംബോധന
खदूरक
खदूरकौ
खदूरकाः
ദ്വിതീയാ
खदूरकम्
खदूरकौ
खदूरकान्
തൃതീയാ
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
ചതുർഥീ
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
പഞ്ചമീ
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
ഷഷ്ഠീ
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
സപ്തമീ
खदूरके
खदूरकयोः
खदूरकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
खदूरकः
खदूरकौ
खदूरकाः
സംബോധന
खदूरक
खदूरकौ
खदूरकाः
ദ്വിതീയാ
खदूरकम्
खदूरकौ
खदूरकान्
തൃതീയാ
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
ചതുർഥീ
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
പഞ്ചമീ
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
ഷഷ്ഠീ
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
സപ്തമീ
खदूरके
खदूरकयोः
खदूरकेषु