खदूरक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खदूरकः
खदूरकौ
खदूरकाः
સંબોધન
खदूरक
खदूरकौ
खदूरकाः
દ્વિતીયા
खदूरकम्
खदूरकौ
खदूरकान्
તૃતીયા
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
ચતુર્થી
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
પંચમી
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
ષષ્ઠી
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
સપ્તમી
खदूरके
खदूरकयोः
खदूरकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खदूरकः
खदूरकौ
खदूरकाः
સંબોધન
खदूरक
खदूरकौ
खदूरकाः
દ્વિતીયા
खदूरकम्
खदूरकौ
खदूरकान्
તૃતીયા
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
ચતુર્થી
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
પંચમી
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
ષષ્ઠી
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
સપ્તમી
खदूरके
खदूरकयोः
खदूरकेषु