खदिर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खदिरः
खदिरौ
खदिराः
સંબોધન
खदिर
खदिरौ
खदिराः
દ્વિતીયા
खदिरम्
खदिरौ
खदिरान्
તૃતીયા
खदिरेण
खदिराभ्याम्
खदिरैः
ચતુર્થી
खदिराय
खदिराभ्याम्
खदिरेभ्यः
પંચમી
खदिरात् / खदिराद्
खदिराभ्याम्
खदिरेभ्यः
ષષ્ઠી
खदिरस्य
खदिरयोः
खदिराणाम्
સપ્તમી
खदिरे
खदिरयोः
खदिरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खदिरः
खदिरौ
खदिराः
સંબોધન
खदिर
खदिरौ
खदिराः
દ્વિતીયા
खदिरम्
खदिरौ
खदिरान्
તૃતીયા
खदिरेण
खदिराभ्याम्
खदिरैः
ચતુર્થી
खदिराय
खदिराभ्याम्
खदिरेभ्यः
પંચમી
खदिरात् / खदिराद्
खदिराभ्याम्
खदिरेभ्यः
ષષ્ઠી
खदिरस्य
खदिरयोः
खदिराणाम्
સપ્તમી
खदिरे
खदिरयोः
खदिरेषु