खदितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खदितव्यः
खदितव्यौ
खदितव्याः
સંબોધન
खदितव्य
खदितव्यौ
खदितव्याः
દ્વિતીયા
खदितव्यम्
खदितव्यौ
खदितव्यान्
તૃતીયા
खदितव्येन
खदितव्याभ्याम्
खदितव्यैः
ચતુર્થી
खदितव्याय
खदितव्याभ्याम्
खदितव्येभ्यः
પંચમી
खदितव्यात् / खदितव्याद्
खदितव्याभ्याम्
खदितव्येभ्यः
ષષ્ઠી
खदितव्यस्य
खदितव्ययोः
खदितव्यानाम्
સપ્તમી
खदितव्ये
खदितव्ययोः
खदितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खदितव्यः
खदितव्यौ
खदितव्याः
સંબોધન
खदितव्य
खदितव्यौ
खदितव्याः
દ્વિતીયા
खदितव्यम्
खदितव्यौ
खदितव्यान्
તૃતીયા
खदितव्येन
खदितव्याभ्याम्
खदितव्यैः
ચતુર્થી
खदितव्याय
खदितव्याभ्याम्
खदितव्येभ्यः
પંચમી
खदितव्यात् / खदितव्याद्
खदितव्याभ्याम्
खदितव्येभ्यः
ષષ્ઠી
खदितव्यस्य
खदितव्ययोः
खदितव्यानाम्
સપ્તમી
खदितव्ये
खदितव्ययोः
खदितव्येषु


અન્ય