खट्टयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खट्टयितव्यः
खट्टयितव्यौ
खट्टयितव्याः
સંબોધન
खट्टयितव्य
खट्टयितव्यौ
खट्टयितव्याः
દ્વિતીયા
खट्टयितव्यम्
खट्टयितव्यौ
खट्टयितव्यान्
તૃતીયા
खट्टयितव्येन
खट्टयितव्याभ्याम्
खट्टयितव्यैः
ચતુર્થી
खट्टयितव्याय
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
પંચમી
खट्टयितव्यात् / खट्टयितव्याद्
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
ષષ્ઠી
खट्टयितव्यस्य
खट्टयितव्ययोः
खट्टयितव्यानाम्
સપ્તમી
खट्टयितव्ये
खट्टयितव्ययोः
खट्टयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खट्टयितव्यः
खट्टयितव्यौ
खट्टयितव्याः
સંબોધન
खट्टयितव्य
खट्टयितव्यौ
खट्टयितव्याः
દ્વિતીયા
खट्टयितव्यम्
खट्टयितव्यौ
खट्टयितव्यान्
તૃતીયા
खट्टयितव्येन
खट्टयितव्याभ्याम्
खट्टयितव्यैः
ચતુર્થી
खट्टयितव्याय
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
પંચમી
खट्टयितव्यात् / खट्टयितव्याद्
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
ષષ્ઠી
खट्टयितव्यस्य
खट्टयितव्ययोः
खट्टयितव्यानाम्
સપ્તમી
खट्टयितव्ये
खट्टयितव्ययोः
खट्टयितव्येषु


અન્ય