खञ्जन ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
खञ्जनः
खञ्जनौ
खञ्जनाः
സംബോധന
खञ्जन
खञ्जनौ
खञ्जनाः
ദ്വിതീയാ
खञ्जनम्
खञ्जनौ
खञ्जनान्
തൃതീയാ
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
ചതുർഥീ
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
പഞ്ചമീ
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
ഷഷ്ഠീ
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
സപ്തമീ
खञ्जने
खञ्जनयोः
खञ्जनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
खञ्जनः
खञ्जनौ
खञ्जनाः
സംബോധന
खञ्जन
खञ्जनौ
खञ्जनाः
ദ്വിതീയാ
खञ्जनम्
खञ्जनौ
खञ्जनान्
തൃതീയാ
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
ചതുർഥീ
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
പഞ്ചമീ
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
ഷഷ്ഠീ
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
സപ്തമീ
खञ्जने
खञ्जनयोः
खञ्जनेषु


മറ്റുള്ളവ