खञ्जन શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खञ्जनः
खञ्जनौ
खञ्जनाः
સંબોધન
खञ्जन
खञ्जनौ
खञ्जनाः
દ્વિતીયા
खञ्जनम्
खञ्जनौ
खञ्जनान्
તૃતીયા
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
ચતુર્થી
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
પંચમી
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
ષષ્ઠી
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
સપ્તમી
खञ्जने
खञ्जनयोः
खञ्जनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खञ्जनः
खञ्जनौ
खञ्जनाः
સંબોધન
खञ्जन
खञ्जनौ
खञ्जनाः
દ્વિતીયા
खञ्जनम्
खञ्जनौ
खञ्जनान्
તૃતીયા
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
ચતુર્થી
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
પંચમી
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
ષષ્ઠી
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
સપ્તમી
खञ्जने
खञ्जनयोः
खञ्जनेषु


અન્ય