खजित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खजितः
खजितौ
खजिताः
સંબોધન
खजित
खजितौ
खजिताः
દ્વિતીયા
खजितम्
खजितौ
खजितान्
તૃતીયા
खजितेन
खजिताभ्याम्
खजितैः
ચતુર્થી
खजिताय
खजिताभ्याम्
खजितेभ्यः
પંચમી
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
ષષ્ઠી
खजितस्य
खजितयोः
खजितानाम्
સપ્તમી
खजिते
खजितयोः
खजितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खजितः
खजितौ
खजिताः
સંબોધન
खजित
खजितौ
खजिताः
દ્વિતીયા
खजितम्
खजितौ
खजितान्
તૃતીયા
खजितेन
खजिताभ्याम्
खजितैः
ચતુર્થી
खजिताय
खजिताभ्याम्
खजितेभ्यः
પંચમી
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
ષષ્ઠી
खजितस्य
खजितयोः
खजितानाम्
સપ્તમી
खजिते
खजितयोः
खजितेषु


અન્ય