क्ष्वेलितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
സംബോധന
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ദ്വിതീയാ
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
തൃതീയാ
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
ചതുർഥീ
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
പഞ്ചമീ
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ഷഷ്ഠീ
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
സപ്തമീ
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
സംബോധന
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ദ്വിതീയാ
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
തൃതീയാ
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
ചതുർഥീ
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
പഞ്ചമീ
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ഷഷ്ഠീ
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
സപ്തമീ
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु


മറ്റുള്ളവ