क्ष्वेलितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
સંબોધન
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
દ્વિતીયા
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
તૃતીયા
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
ચતુર્થી
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
પંચમી
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ષષ્ઠી
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
સપ્તમી
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
સંબોધન
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
દ્વિતીયા
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
તૃતીયા
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
ચતુર્થી
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
પંચમી
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ષષ્ઠી
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
સપ્તમી
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु


અન્ય