क्ष्वेलत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
સંબોધન
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
દ્વિતીયા
क्ष्वेलन्तम्
क्ष्वेलन्तौ
क्ष्वेलतः
તૃતીયા
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
ચતુર્થી
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
પંચમી
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
ષષ્ઠી
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
સપ્તમી
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
સંબોધન
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
દ્વિતીયા
क्ष्वेलन्तम्
क्ष्वेलन्तौ
क्ष्वेलतः
તૃતીયા
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
ચતુર્થી
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
પંચમી
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
ષષ્ઠી
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
સપ્તમી
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु


અન્ય