क्ष्विण्ण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्ष्विण्णः
क्ष्विण्णौ
क्ष्विण्णाः
સંબોધન
क्ष्विण्ण
क्ष्विण्णौ
क्ष्विण्णाः
દ્વિતીયા
क्ष्विण्णम्
क्ष्विण्णौ
क्ष्विण्णान्
તૃતીયા
क्ष्विण्णेन
क्ष्विण्णाभ्याम्
क्ष्विण्णैः
ચતુર્થી
क्ष्विण्णाय
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
પંચમી
क्ष्विण्णात् / क्ष्विण्णाद्
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
ષષ્ઠી
क्ष्विण्णस्य
क्ष्विण्णयोः
क्ष्विण्णानाम्
સપ્તમી
क्ष्विण्णे
क्ष्विण्णयोः
क्ष्विण्णेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्ष्विण्णः
क्ष्विण्णौ
क्ष्विण्णाः
સંબોધન
क्ष्विण्ण
क्ष्विण्णौ
क्ष्विण्णाः
દ્વિતીયા
क्ष्विण्णम्
क्ष्विण्णौ
क्ष्विण्णान्
તૃતીયા
क्ष्विण्णेन
क्ष्विण्णाभ्याम्
क्ष्विण्णैः
ચતુર્થી
क्ष्विण्णाय
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
પંચમી
क्ष्विण्णात् / क्ष्विण्णाद्
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
ષષ્ઠી
क्ष्विण्णस्य
क्ष्विण्णयोः
क्ष्विण्णानाम्
સપ્તમી
क्ष्विण्णे
क्ष्विण्णयोः
क्ष्विण्णेषु


અન્ય