क्ष्मीलितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
સંબોધન
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
દ્વિતીયા
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
તૃતીયા
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
ચતુર્થી
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
પંચમી
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ષષ્ઠી
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
સપ્તમી
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
સંબોધન
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
દ્વિતીયા
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
તૃતીયા
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
ચતુર્થી
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
પંચમી
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ષષ્ઠી
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
સપ્તમી
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु


અન્ય