क्ष्माय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्ष्मायः
क्ष्मायौ
क्ष्मायाः
સંબોધન
क्ष्माय
क्ष्मायौ
क्ष्मायाः
દ્વિતીયા
क्ष्मायम्
क्ष्मायौ
क्ष्मायान्
તૃતીયા
क्ष्मायेण
क्ष्मायाभ्याम्
क्ष्मायैः
ચતુર્થી
क्ष्मायाय
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
પંચમી
क्ष्मायात् / क्ष्मायाद्
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
ષષ્ઠી
क्ष्मायस्य
क्ष्माययोः
क्ष्मायाणाम्
સપ્તમી
क्ष्माये
क्ष्माययोः
क्ष्मायेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्ष्मायः
क्ष्मायौ
क्ष्मायाः
સંબોધન
क्ष्माय
क्ष्मायौ
क्ष्मायाः
દ્વિતીયા
क्ष्मायम्
क्ष्मायौ
क्ष्मायान्
તૃતીયા
क्ष्मायेण
क्ष्मायाभ्याम्
क्ष्मायैः
ચતુર્થી
क्ष्मायाय
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
પંચમી
क्ष्मायात् / क्ष्मायाद्
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
ષષ્ઠી
क्ष्मायस्य
क्ष्माययोः
क्ष्मायाणाम्
સપ્તમી
क्ष्माये
क्ष्माययोः
क्ष्मायेषु


અન્ય