क्षोरित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षोरितः
क्षोरितौ
क्षोरिताः
സംബോധന
क्षोरित
क्षोरितौ
क्षोरिताः
ദ്വിതീയാ
क्षोरितम्
क्षोरितौ
क्षोरितान्
തൃതീയാ
क्षोरितेन
क्षोरिताभ्याम्
क्षोरितैः
ചതുർഥീ
क्षोरिताय
क्षोरिताभ्याम्
क्षोरितेभ्यः
പഞ്ചമീ
क्षोरितात् / क्षोरिताद्
क्षोरिताभ्याम्
क्षोरितेभ्यः
ഷഷ്ഠീ
क्षोरितस्य
क्षोरितयोः
क्षोरितानाम्
സപ്തമീ
क्षोरिते
क्षोरितयोः
क्षोरितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षोरितः
क्षोरितौ
क्षोरिताः
സംബോധന
क्षोरित
क्षोरितौ
क्षोरिताः
ദ്വിതീയാ
क्षोरितम्
क्षोरितौ
क्षोरितान्
തൃതീയാ
क्षोरितेन
क्षोरिताभ्याम्
क्षोरितैः
ചതുർഥീ
क्षोरिताय
क्षोरिताभ्याम्
क्षोरितेभ्यः
പഞ്ചമീ
क्षोरितात् / क्षोरिताद्
क्षोरिताभ्याम्
क्षोरितेभ्यः
ഷഷ്ഠീ
क्षोरितस्य
क्षोरितयोः
क्षोरितानाम्
സപ്തമീ
क्षोरिते
क्षोरितयोः
क्षोरितेषु


മറ്റുള്ളവ