क्षोभित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षोभितः
क्षोभितौ
क्षोभिताः
સંબોધન
क्षोभित
क्षोभितौ
क्षोभिताः
દ્વિતીયા
क्षोभितम्
क्षोभितौ
क्षोभितान्
તૃતીયા
क्षोभितेन
क्षोभिताभ्याम्
क्षोभितैः
ચતુર્થી
क्षोभिताय
क्षोभिताभ्याम्
क्षोभितेभ्यः
પંચમી
क्षोभितात् / क्षोभिताद्
क्षोभिताभ्याम्
क्षोभितेभ्यः
ષષ્ઠી
क्षोभितस्य
क्षोभितयोः
क्षोभितानाम्
સપ્તમી
क्षोभिते
क्षोभितयोः
क्षोभितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षोभितः
क्षोभितौ
क्षोभिताः
સંબોધન
क्षोभित
क्षोभितौ
क्षोभिताः
દ્વિતીયા
क्षोभितम्
क्षोभितौ
क्षोभितान्
તૃતીયા
क्षोभितेन
क्षोभिताभ्याम्
क्षोभितैः
ચતુર્થી
क्षोभिताय
क्षोभिताभ्याम्
क्षोभितेभ्यः
પંચમી
क्षोभितात् / क्षोभिताद्
क्षोभिताभ्याम्
क्षोभितेभ्यः
ષષ્ઠી
क्षोभितस्य
क्षोभितयोः
क्षोभितानाम्
સપ્તમી
क्षोभिते
क्षोभितयोः
क्षोभितेषु


અન્ય