क्षैरेय ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
സംബോധന
क्षैरेय
क्षैरेये
क्षैरेयाणि
ദ്വിതീയാ
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
തൃതീയാ
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
ചതുർഥീ
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
പഞ്ചമീ
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
ഷഷ്ഠീ
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
സപ്തമീ
क्षैरेये
क्षैरेययोः
क्षैरेयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
സംബോധന
क्षैरेय
क्षैरेये
क्षैरेयाणि
ദ്വിതീയാ
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
തൃതീയാ
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
ചതുർഥീ
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
പഞ്ചമീ
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
ഷഷ്ഠീ
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
സപ്തമീ
क्षैरेये
क्षैरेययोः
क्षैरेयेषु


മറ്റുള്ളവ