क्षैरेय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
સંબોધન
क्षैरेय
क्षैरेये
क्षैरेयाणि
દ્વિતીયા
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
તૃતીયા
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
ચતુર્થી
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
પંચમી
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
ષષ્ઠી
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
સપ્તમી
क्षैरेये
क्षैरेययोः
क्षैरेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
સંબોધન
क्षैरेय
क्षैरेये
क्षैरेयाणि
દ્વિતીયા
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
તૃતીયા
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
ચતુર્થી
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
પંચમી
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
ષષ્ઠી
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
સપ્તમી
क्षैरेये
क्षैरेययोः
क्षैरेयेषु


અન્ય