क्षेय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षेयः
क्षेयौ
क्षेयाः
സംബോധന
क्षेय
क्षेयौ
क्षेयाः
ദ്വിതീയാ
क्षेयम्
क्षेयौ
क्षेयान्
തൃതീയാ
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
ചതുർഥീ
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
പഞ്ചമീ
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
ഷഷ്ഠീ
क्षेयस्य
क्षेययोः
क्षेयाणाम्
സപ്തമീ
क्षेये
क्षेययोः
क्षेयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षेयः
क्षेयौ
क्षेयाः
സംബോധന
क्षेय
क्षेयौ
क्षेयाः
ദ്വിതീയാ
क्षेयम्
क्षेयौ
क्षेयान्
തൃതീയാ
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
ചതുർഥീ
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
പഞ്ചമീ
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
ഷഷ്ഠീ
क्षेयस्य
क्षेययोः
क्षेयाणाम्
സപ്തമീ
क्षेये
क्षेययोः
क्षेयेषु


മറ്റുള്ളവ