क्षेणक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षेणकः
क्षेणकौ
क्षेणकाः
സംബോധന
क्षेणक
क्षेणकौ
क्षेणकाः
ദ്വിതീയാ
क्षेणकम्
क्षेणकौ
क्षेणकान्
തൃതീയാ
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
ചതുർഥീ
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
പഞ്ചമീ
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
ഷഷ്ഠീ
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
സപ്തമീ
क्षेणके
क्षेणकयोः
क्षेणकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षेणकः
क्षेणकौ
क्षेणकाः
സംബോധന
क्षेणक
क्षेणकौ
क्षेणकाः
ദ്വിതീയാ
क्षेणकम्
क्षेणकौ
क्षेणकान्
തൃതീയാ
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
ചതുർഥീ
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
പഞ്ചമീ
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
ഷഷ്ഠീ
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
സപ്തമീ
क्षेणके
क्षेणकयोः
क्षेणकेषु


മറ്റുള്ളവ