क्षुरित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षुरितः
क्षुरितौ
क्षुरिताः
સંબોધન
क्षुरित
क्षुरितौ
क्षुरिताः
દ્વિતીયા
क्षुरितम्
क्षुरितौ
क्षुरितान्
તૃતીયા
क्षुरितेन
क्षुरिताभ्याम्
क्षुरितैः
ચતુર્થી
क्षुरिताय
क्षुरिताभ्याम्
क्षुरितेभ्यः
પંચમી
क्षुरितात् / क्षुरिताद्
क्षुरिताभ्याम्
क्षुरितेभ्यः
ષષ્ઠી
क्षुरितस्य
क्षुरितयोः
क्षुरितानाम्
સપ્તમી
क्षुरिते
क्षुरितयोः
क्षुरितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षुरितः
क्षुरितौ
क्षुरिताः
સંબોધન
क्षुरित
क्षुरितौ
क्षुरिताः
દ્વિતીયા
क्षुरितम्
क्षुरितौ
क्षुरितान्
તૃતીયા
क्षुरितेन
क्षुरिताभ्याम्
क्षुरितैः
ચતુર્થી
क्षुरिताय
क्षुरिताभ्याम्
क्षुरितेभ्यः
પંચમી
क्षुरितात् / क्षुरिताद्
क्षुरिताभ्याम्
क्षुरितेभ्यः
ષષ્ઠી
क्षुरितस्य
क्षुरितयोः
क्षुरितानाम्
સપ્તમી
क्षुरिते
क्षुरितयोः
क्षुरितेषु


અન્ય