क्षुद ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षुदः
क्षुदौ
क्षुदाः
സംബോധന
क्षुद
क्षुदौ
क्षुदाः
ദ്വിതീയാ
क्षुदम्
क्षुदौ
क्षुदान्
തൃതീയാ
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
ചതുർഥീ
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
പഞ്ചമീ
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
ഷഷ്ഠീ
क्षुदस्य
क्षुदयोः
क्षुदानाम्
സപ്തമീ
क्षुदे
क्षुदयोः
क्षुदेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षुदः
क्षुदौ
क्षुदाः
സംബോധന
क्षुद
क्षुदौ
क्षुदाः
ദ്വിതീയാ
क्षुदम्
क्षुदौ
क्षुदान्
തൃതീയാ
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
ചതുർഥീ
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
പഞ്ചമീ
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
ഷഷ്ഠീ
क्षुदस्य
क्षुदयोः
क्षुदानाम्
സപ്തമീ
क्षुदे
क्षुदयोः
क्षुदेषु


മറ്റുള്ളവ