क्षुद શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षुदः
क्षुदौ
क्षुदाः
સંબોધન
क्षुद
क्षुदौ
क्षुदाः
દ્વિતીયા
क्षुदम्
क्षुदौ
क्षुदान्
તૃતીયા
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
ચતુર્થી
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
પંચમી
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
ષષ્ઠી
क्षुदस्य
क्षुदयोः
क्षुदानाम्
સપ્તમી
क्षुदे
क्षुदयोः
क्षुदेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षुदः
क्षुदौ
क्षुदाः
સંબોધન
क्षुद
क्षुदौ
क्षुदाः
દ્વિતીયા
क्षुदम्
क्षुदौ
क्षुदान्
તૃતીયા
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
ચતુર્થી
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
પંચમી
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
ષષ્ઠી
क्षुदस्य
क्षुदयोः
क्षुदानाम्
સપ્તમી
क्षुदे
क्षुदयोः
क्षुदेषु


અન્ય