क्षुद শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
क्षुदः
क्षुदौ
क्षुदाः
সম্বোধন
क्षुद
क्षुदौ
क्षुदाः
দ্বিতীয়া
क्षुदम्
क्षुदौ
क्षुदान्
তৃতীয়া
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
চতুৰ্থী
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
পঞ্চমী
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
ষষ্ঠী
क्षुदस्य
क्षुदयोः
क्षुदानाम्
সপ্তমী
क्षुदे
क्षुदयोः
क्षुदेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
क्षुदः
क्षुदौ
क्षुदाः
সম্বোধন
क्षुद
क्षुदौ
क्षुदाः
দ্বিতীয়া
क्षुदम्
क्षुदौ
क्षुदान्
তৃতীয়া
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
চতুৰ্থী
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
পঞ্চমী
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
ষষ্ঠী
क्षुदस्य
क्षुदयोः
क्षुदानाम्
সপ্তমী
क्षुदे
क्षुदयोः
क्षुदेषु


অন্য