क्षीवित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षीवितः
क्षीवितौ
क्षीविताः
સંબોધન
क्षीवित
क्षीवितौ
क्षीविताः
દ્વિતીયા
क्षीवितम्
क्षीवितौ
क्षीवितान्
તૃતીયા
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
ચતુર્થી
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
પંચમી
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
ષષ્ઠી
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
સપ્તમી
क्षीविते
क्षीवितयोः
क्षीवितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षीवितः
क्षीवितौ
क्षीविताः
સંબોધન
क्षीवित
क्षीवितौ
क्षीविताः
દ્વિતીયા
क्षीवितम्
क्षीवितौ
क्षीवितान्
તૃતીયા
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
ચતુર્થી
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
પંચમી
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
ષષ્ઠી
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
સપ્તમી
क्षीविते
क्षीवितयोः
क्षीवितेषु


અન્ય