क्षीवित শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
क्षीवितः
क्षीवितौ
क्षीविताः
সম্বোধন
क्षीवित
क्षीवितौ
क्षीविताः
দ্বিতীয়া
क्षीवितम्
क्षीवितौ
क्षीवितान्
তৃতীয়া
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
চতুৰ্থী
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
পঞ্চমী
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
ষষ্ঠী
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
সপ্তমী
क्षीविते
क्षीवितयोः
क्षीवितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
क्षीवितः
क्षीवितौ
क्षीविताः
সম্বোধন
क्षीवित
क्षीवितौ
क्षीविताः
দ্বিতীয়া
क्षीवितम्
क्षीवितौ
क्षीवितान्
তৃতীয়া
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
চতুৰ্থী
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
পঞ্চমী
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
ষষ্ঠী
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
সপ্তমী
क्षीविते
क्षीवितयोः
क्षीवितेषु


অন্য