क्षीरह्रद શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षीरह्रदः
क्षीरह्रदौ
क्षीरह्रदाः
સંબોધન
क्षीरह्रद
क्षीरह्रदौ
क्षीरह्रदाः
દ્વિતીયા
क्षीरह्रदम्
क्षीरह्रदौ
क्षीरह्रदान्
તૃતીયા
क्षीरह्रदेन
क्षीरह्रदाभ्याम्
क्षीरह्रदैः
ચતુર્થી
क्षीरह्रदाय
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
પંચમી
क्षीरह्रदात् / क्षीरह्रदाद्
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
ષષ્ઠી
क्षीरह्रदस्य
क्षीरह्रदयोः
क्षीरह्रदानाम्
સપ્તમી
क्षीरह्रदे
क्षीरह्रदयोः
क्षीरह्रदेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षीरह्रदः
क्षीरह्रदौ
क्षीरह्रदाः
સંબોધન
क्षीरह्रद
क्षीरह्रदौ
क्षीरह्रदाः
દ્વિતીયા
क्षीरह्रदम्
क्षीरह्रदौ
क्षीरह्रदान्
તૃતીયા
क्षीरह्रदेन
क्षीरह्रदाभ्याम्
क्षीरह्रदैः
ચતુર્થી
क्षीरह्रदाय
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
પંચમી
क्षीरह्रदात् / क्षीरह्रदाद्
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
ષષ્ઠી
क्षीरह्रदस्य
क्षीरह्रदयोः
क्षीरह्रदानाम्
સપ્તમી
क्षीरह्रदे
क्षीरह्रदयोः
क्षीरह्रदेषु