क्षीर ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षीरम्
क्षीरे
क्षीराणि
സംബോധന
क्षीर
क्षीरे
क्षीराणि
ദ്വിതീയാ
क्षीरम्
क्षीरे
क्षीराणि
തൃതീയാ
क्षीरेण
क्षीराभ्याम्
क्षीरैः
ചതുർഥീ
क्षीराय
क्षीराभ्याम्
क्षीरेभ्यः
പഞ്ചമീ
क्षीरात् / क्षीराद्
क्षीराभ्याम्
क्षीरेभ्यः
ഷഷ്ഠീ
क्षीरस्य
क्षीरयोः
क्षीराणाम्
സപ്തമീ
क्षीरे
क्षीरयोः
क्षीरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षीरम्
क्षीरे
क्षीराणि
സംബോധന
क्षीर
क्षीरे
क्षीराणि
ദ്വിതീയാ
क्षीरम्
क्षीरे
क्षीराणि
തൃതീയാ
क्षीरेण
क्षीराभ्याम्
क्षीरैः
ചതുർഥീ
क्षीराय
क्षीराभ्याम्
क्षीरेभ्यः
പഞ്ചമീ
क्षीरात् / क्षीराद्
क्षीराभ्याम्
क्षीरेभ्यः
ഷഷ്ഠീ
क्षीरस्य
क्षीरयोः
क्षीराणाम्
സപ്തമീ
क्षीरे
क्षीरयोः
क्षीरेषु