क्षीर શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षीरम्
क्षीरे
क्षीराणि
સંબોધન
क्षीर
क्षीरे
क्षीराणि
દ્વિતીયા
क्षीरम्
क्षीरे
क्षीराणि
તૃતીયા
क्षीरेण
क्षीराभ्याम्
क्षीरैः
ચતુર્થી
क्षीराय
क्षीराभ्याम्
क्षीरेभ्यः
પંચમી
क्षीरात् / क्षीराद्
क्षीराभ्याम्
क्षीरेभ्यः
ષષ્ઠી
क्षीरस्य
क्षीरयोः
क्षीराणाम्
સપ્તમી
क्षीरे
क्षीरयोः
क्षीरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षीरम्
क्षीरे
क्षीराणि
સંબોધન
क्षीर
क्षीरे
क्षीराणि
દ્વિતીયા
क्षीरम्
क्षीरे
क्षीराणि
તૃતીયા
क्षीरेण
क्षीराभ्याम्
क्षीरैः
ચતુર્થી
क्षीराय
क्षीराभ्याम्
क्षीरेभ्यः
પંચમી
क्षीरात् / क्षीराद्
क्षीराभ्याम्
क्षीरेभ्यः
ષષ્ઠી
क्षीरस्य
क्षीरयोः
क्षीराणाम्
સપ્તમી
क्षीरे
क्षीरयोः
क्षीरेषु