क्षीबितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
സംബോധന
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
ദ്വിതീയാ
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
തൃതീയാ
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
ചതുർഥീ
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
പഞ്ചമീ
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
ഷഷ്ഠീ
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
സപ്തമീ
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
സംബോധന
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
ദ്വിതീയാ
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
തൃതീയാ
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
ചതുർഥീ
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
പഞ്ചമീ
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
ഷഷ്ഠീ
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
സപ്തമീ
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु


മറ്റുള്ളവ