क्षीबितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
સંબોધન
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
દ્વિતીયા
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
તૃતીયા
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
ચતુર્થી
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
પંચમી
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
ષષ્ઠી
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
સપ્તમી
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
સંબોધન
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
દ્વિતીયા
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
તૃતીયા
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
ચતુર્થી
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
પંચમી
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
ષષ્ઠી
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
સપ્તમી
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु


અન્ય