क्षीण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षीणः
क्षीणौ
क्षीणाः
સંબોધન
क्षीण
क्षीणौ
क्षीणाः
દ્વિતીયા
क्षीणम्
क्षीणौ
क्षीणान्
તૃતીયા
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
ચતુર્થી
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
પંચમી
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
ષષ્ઠી
क्षीणस्य
क्षीणयोः
क्षीणानाम्
સપ્તમી
क्षीणे
क्षीणयोः
क्षीणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षीणः
क्षीणौ
क्षीणाः
સંબોધન
क्षीण
क्षीणौ
क्षीणाः
દ્વિતીયા
क्षीणम्
क्षीणौ
क्षीणान्
તૃતીયા
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
ચતુર્થી
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
પંચમી
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
ષષ્ઠી
क्षीणस्य
क्षीणयोः
क्षीणानाम्
સપ્તમી
क्षीणे
क्षीणयोः
क्षीणेषु


અન્ય