क्षालित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षालितः
क्षालितौ
क्षालिताः
സംബോധന
क्षालित
क्षालितौ
क्षालिताः
ദ്വിതീയാ
क्षालितम्
क्षालितौ
क्षालितान्
തൃതീയാ
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
ചതുർഥീ
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
പഞ്ചമീ
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
ഷഷ്ഠീ
क्षालितस्य
क्षालितयोः
क्षालितानाम्
സപ്തമീ
क्षालिते
क्षालितयोः
क्षालितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षालितः
क्षालितौ
क्षालिताः
സംബോധന
क्षालित
क्षालितौ
क्षालिताः
ദ്വിതീയാ
क्षालितम्
क्षालितौ
क्षालितान्
തൃതീയാ
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
ചതുർഥീ
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
പഞ്ചമീ
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
ഷഷ്ഠീ
क्षालितस्य
क्षालितयोः
क्षालितानाम्
സപ്തമീ
क्षालिते
क्षालितयोः
क्षालितेषु


മറ്റുള്ളവ